This is a little explanation so one can appreciate the depth of the following sutras. There are three main levels of devatta for each planet. The graha devatta, Adhi devatta, and Pratyadhi devatta. In this suktam, there are verses for each level of the graha, so multiple aspects of their reality are propitiated. This is my very limited understanding of the different levels of devattas:
The Adhi devatta will help you understand the nature of the graha, if we understand the Adhi devatta we will understand the basic nature of the planet. Agni is fire and light which is the Sun, It is giving but malefic like putting one’s hand in the fire. If you understand jala (water) you will understand the Moon.
Sun | Agni (Fire) | Shiva |
Moon | Apas (Water) | Gauri |
Mars | Prithvi (Earth) | Ksetrapal |
Mercury | Visnu | Narayana |
Jupiter | Indra | Brahma |
Venus | Sachi | Indra |
Saturn | Prajapati | Yama |
Rahu | Pitris | Durga |
Ketu | Brahma | Chitragupta |
Pratyadhi devatta reveals the function of the graha, how it functions, what it does. Shiva is the karaka of all the atmas (souls), self relization is Shivoham (realizing I am Shiva). Shiva shows we are all a spark coming from the Sun and will go back to Sun. Gauri shows the compassion of the mother. Mercury, karaka of the 10 th house, has Visnu as Pratyadhi devata. His function is working for food to sustain oneself, working skills. Chitragupta keeps accounts for Yama (mathmatics, akashic records) and people try to bribe him, but he keeps all past accounts.
Saturn’s Adhi devatta level is Prajapati showing that he creates, (he creates us because of our sin, reincarnation). Saturn is the worker and the farmer, he makes things because it is his job. At the Pratyadhi devatta level Saturn is Yama, the lord of Dharma, his function is to keep dharma properly, so he rules both ancient tradition and punishment.
The Graha works on the material plain to help you make things better. The Adhi devatta is the level of asking god to help so that something good will happen by itself. The Pratyadhi devatta is for when one is in danger, when there are evils to be removed. Surya is worshiped if we want to live in a way that will improve our health and vitality, Agni is worshipped when we need divine help to awaken vitality within to have the grace of health and vitality, Shiva is worshiped with Mritanjaya when there is sickness or bondage.
If there are problem with having kids, one is not physically capable, then worship at the graha level (Jupiter). When there is no physical problem but there is no pregnancy then worship Indra (Adhi devatta) who gives the best children. When there is a need for the proper attitude toward children, Jupiter’s Pratyadhi devatta will help as well as maintain things after birth.
If the lord of a dasa is strong the divisions pertaining to that planet will do well, if the planet is weak the divisions ruled by it will suffer. The different levels of the devatta are very important relative to divisional charts.
There is one teaching that says to activate a planet in the Rasi use the Graha, to activate the planet in the navamsa use the Adi devatta, to activate a planet in the D-60 use the Pratyadi Devatta.
. nv¢hsuÇm!.
|| navagrahasutram||
` zu¬a<brxr< iv:[u< zizv[¡ ctuÉuRjm!,
àsÚvdn< XyayeTsvR iv¹aepzaNtye.
om çuklämbaradharaà viñëuà çaçivarëaà caturbhujam|
prasannavadanaà dhyäyetsarva vighnopaçäntaye||
` Éu> ` Éuv> ` suv> ` mh> ` jn> ` tp> ` sTym!,
` tTsivtuvRre{y< ÉgaeRdevSy ixmih, ixyae yae n> àcaedyat!,
Aaemapae JyaetIrsae=m&t< äü ÉuÉuRvSsuvraem!.
om bhuù om bhuvaù om suvaù om mahaù om janaù om tapaù om satyam|
om tatsaviturvareëyaà bhargodevasya dhimahi| dhiyo yo naù pracodayät|
omäpo jyotéraso’måtaà brahma bhurbhuvassuvarom||
mmaepaÄsmStÊirt]yÖara ïIprmeñràITyw¡ AaidTyaidnv¢hdevta-
àsadisÏ(w¡ AaidTyaid-nv¢hnmSkaran! kir:ye.
mamopättasamastaduritakñayadvärä çréparameçvaraprétyartham ädityädinavagrahadevatä- prasädasiddhyartham ädityädi-
navagrahanamaskärän kariñye||
[Surya Graha]
` AasTyen rjsa vtRmanae invezyÚm&t< mTy¡c,
ihr{yyen sivta rwena==devae yaitÉuvna ivpZyn!,
om äsatyena rajasä vartamäno niveçayannamåtaà martyaïca|
hiraëyayena savitä rathenä”devo yätibhuvanä vipaçyan|
[Agni]
Aai¶< Êt< v&[Imhe haetar< ivñvedsm!, ASy y}Sy su³tum!,
ägnià dutaà våëémahe hotäraà viçvavedasam| asya yajïasya sukratum|
[Shiva]
ye;amIze pzupit> pzuna< ctu:pdamut c iÖpdam!, in:³Itae=y< yi}y< Éagmetu raySpae;a yjmanSy sNtu.
yeñäméçe paçupatiù paçunäà catuñpadämuta ca dvipadäm | niñkréto’yaà yajïiyaà bhägametu räyaspoñä yajamänasya santu||
` Aixdevta- àTyixdevta-sihtay AaidTyay nm>.1.
om adhidevatä- pratyadhidevatä-sahitäya ädityäya namaù||1||
[Chandra Graha]
` AaPyaySv smetu te ivñtSsaem v&i:[ym!, Éva vajSy s<gwe,
om äpyäyasva sametu te viçvatassoma våñëiyam| bhavä väjasya saìgathe |
[Apas]
APsume saemae AävIdNtivRñain Ée;ja, Ai¶Â ivñs<Éuvmapí ivñÉe;jI>,
apsume somo abravédantarviçväni bheñajä| agniïca viçvasambhuvamäpaçca viçvabheñajéù
[Gauri]
gaErI immay sillain t]TyekpdI iÖpdI sa ctu:pdI, AòapdI nvpdI bÉuvu;I shôa]ra prme Vyaemn!.
gauré mimäya saliläni takñatyekapadé dvipadé sä catuñpadé| añöäpadé navapadé babhuvuñé sahasträkñarä parame vyoman||
` Aixdevta-àTyaixdevta-sihtay saemay nm>.2.
om adhidevatä-pratyädhidevatä-sahitäya somäya namaù||2||
[Mars Graha]
` Ai¶muRÖ‰VhaR idv> kk…Tpit> p&iwVya Aym!, ApaèetaiMs ijNvit,
om agnirmurdvhä divaù kakutpatiù påthivyä ayam| apämretämsi jinvati|
[Prithvi]
Syaena p&iwiv Éva=n&]ra inveznI, yCDnZzmaR sàwa>,
syonä påthivi bhavä’nåkñarä niveçané| yacchanaççarmä saprathäù
[Ksetrapal]
]eÇSy pitna vyim!hte nev jyamis, gamñ< pae;iyTNva s nae m&FatI†ze.
kñetrasya patinä vayamhite neva jayämasi| gämaçvaà poñayitnvä sa no måòhätédåçe||
` Aixdevta àTyixdevta sihtay A¼arkay nm>.3.
om adhidevatä pratyadhidevatä sahitäya aìgärakäya namaù||3||
[Mercury Graha]
` %Ó‚XySva¶e àitjag&ýaenimòaputeR sm!s&jewamyÂ, pun> k«{vGgSTva iptr< yuvanmNvatam!sIÅviy tNtumetm!,
om udbudhyasvägne pratijägåhyonamiñöäpurte samsåjethämayaïca| punaù kåëvaggastvä pitaraà yuvänamanvätämséttvayi tantumetam |
[Visnu]
#d< iv:[u-irœvc³me Çexa indxe pdm!, smufmSypam! sure,
idaà viñëu-rvicakrame tredhä nidadhe padam| samuòamasyapäm sure|
[Narayana]
iv:nae rraqmis iv:[ae> p&ómis iv:[aeZîPÇeSwae iv:[aeSSyuris iv:[aeØuRvmis vE:[vmis iv:[ve Åva.
viñno raräöamasi viñëoù påñöhamasi viñëoççnaptrestho viñëossyurasi viñëordhruvamasi vaiñëavamasi viñëave ttvä||
` Aixdevta àTyixdevta sihtay buxay nm>.4.
om adhidevatä pratyadhidevatä sahitäya budhäya namaù||4||
[Guru Graha]
` b&hSpte AitydyaeR AhaRd*umiÖÉait ³tum¾ne;u, yÎIdy½vstRàjat tdSmasu Ôiv[Nxeih icÇm!,
om båhaspate atiyadaryo arhädadyumadvibhäti kratumajjaneñu|
yaddédayaccavasartaprajäta tadasmäsu draviëandhehi citram|
[Indra]
#NÔméTv #h paih saem< ywa zayaRte AipbSsutSy, tv à[ItI tv zurzmRÚaivvasiNt kvySsuy}a>,
indramarutva iha pāhi somaṁ yathā śāryāte apibassutasya| tava praṇītī tava śuraśarmannāvivāsanti kavayassuyajñāḥ|
[Brahma]
äüj}an< àwm< purStaiÖsImtSsuécae ven Aav>, sbui×ya %pma ASy ivóaSstñ yaeinmstñ ivv>.
brahmajajïänaà prathamaà purastädvisématassuruco vena ävaù| sabudhniyä upamä asya viñöhässataçva yonimasataçva vivaù||
` Aixdevta àTyixdevta sihtay b&hSptye nm>.5.
om adhidevatä pratyadhidevatä sahitäya båhaspataye namaù||5||
[Shukra Graha]
` àvZzu³ay Éanve ÉrXvm! hVy< mit< ca¶ye supUtm!, yae dEVyain manu;a jnuim!;, ANtivRñain ivÒ na ijgait,
om pravaśśukrāya bhānave bharadhvam| havyaṁ matiṁ cāgnaye supūtam| yo daivyāni mānuṣā janumṣi| antarviśvāni vidma nā jigāti|
[Sachi]
#NÔa[Imasu nair;u supÆImhmïvm!, n ýaSya Apr<cn jrsa mrte pit>,
indrāṇīmāsu nāriṣu supatnīmahamaśravam| na hyāsyā aparañcana jarasā marate patiḥ|
[Indra]
#NÔ< vae ivñtSpir hvamhe jne_y>, ASmakmStu kevl>.
indraṁ vo viśvataspari havāmahe janebhyaḥ| asmākamastu kevalaḥ||
` Aixdevta àTyixdevta sihtay zu³ay nm>.6.
om adhidevatä pratyadhidevatä sahitäya çukräya namaù||6||
[Saturn Graha]
om śanno devīrabhiṣṭaya āpo bhavantu pītaye| śaṁyorabhistravantu naḥ|
[Prajapati]
prajāpate na tvadetānyanyo viśvā jātāni paritā babhūva|
yatkāmāste juhumastanno astu vayaggsyāma patayo rayīṇām|
[Yama]
imaṁ yamaprastramāhi sīdā’ṅgirobhiḥ pitṛbhissaṁvidānaḥ|
ātvā mantrāḥ kaviśastā vahantvenā rājan haviṣā mādayasva||
om adhidevatā pratyadhidevatā sahitāya śanaiśvarāya namaḥ||7||
[Rahu Graha]
om kayā naśvitra ābhuvadutī sadāvṛdhassakhā| kayā śaciṣṭhayā vṛtā|
[Pitris]
ā’yaṅgauḥ pṛśnirakramīdasananmātaraṁ punaḥ| pitarañca prayantsuvaḥ|
[Durga Devi]
yatte devī niraṛtirābabandha dāma grīvāsvavicartyam|
idante tadviṣyāmyāyuṣo na madhyādathājīvaḥ pitumaddhi pramuktaḥ||
om adhidevatā pratyadhidevatā sahitāya rāhave namaḥ||8||
[Ketu Graha]
` ketu»¯{vÚketve pezae myaR Apezse smu;Ñrjaywa>,
om ketuìkåëvannaketave peço maryä apeçase samuñadbharajäyathäù|
[Brahma]
äüa devana< pdvI> kvInam&i;ivRàa[a< mih;ae m&ga[am!,
Zyenae g&Øa[ag!SvixitvRnanam! saem> pivÇmTyeit reÉn!,
brahmä devänäà padavéù kavénämåñirvipräëäà mahiño mågäëäm|
çyeno gådhräëägsvadhitirvanänäm somaù pavitramatyeti rebhan|
[Chitragupta: Yama’s Clerk]
sicÇ icÇ< ictyn!tmSme icÇ]Ç icÇtm< vyaexam!,
cNÔ< riy< puévIr< b&hNt< cNÔcNÔaiÉg&R[te yuvSv.
sacitra citraà citayantamasme citrakñatra citratamaà vayodhäm |
candraà rayià puruvéraà båhantaà candracandräbhirgåëate yuvasva||
` Aixdevta àTyixdevta sihte_y> ketu_yae nm>.9.
om adhidevatä pratyadhidevatä sahitebhyaù ketubhyo namaù||9||
` AaidTyaid nv¢h devta_yae nmae nm>
om ädityädi navagraha devatäbhyo namo namaù
` zaiNt> zaiNt> zaiNt>.
om çäntiù çäntiù çäntiù||
Sanskrit syllables written in ITRANS 99
(for font translator go to www.omkarananda-ashram.org)